Arya samaj bhojpur

Arya samaj bhojpur

1086 2 Social Service

9759671329 aryasamajbhojpur@gmail.com bhojpurarya.hpage.com

VILLAGE AND POST-BHOJPUR, Bijnor, India - 246731

Is this your Business ? Claim this business

Reviews

Overall Rating
5

2 Reviews

5
0%
4
0%
3
0%
2
0%
1
0%

Write Review

150 / 250 Characters left


Questions & Answers

150 / 250 Characters left


About Arya samaj bhojpur in VILLAGE AND POST-BHOJPUR, Bijnor

Procedure of Havan by arya samaj bhojpur

Is the term for a sacred purifying ritual in Hinduism that involves a fire ceremony. It is a ritual of sacrifice made to the fire god Agni. After lighting a Havan Kund (sacrificial fire), objects such as fruits, honey, or wooden goods are put into the sacred fire. If there are any spirits that are evil around you or even inside you they get burned off in the sacred fire. It is believed that this sacrifice will bring health, happiness, luck and prosperity.

NEEDS:
•Ghi 200gm;
•Samagri 400gm;
•Sweet (Halva);
•Dry Wood;
•Dhoop; Camphor;
•Roli or Haldi and Chaval for Tika;
•Kalava; Flower;
•Matches;
•Havan Kund;
•4 Bowls,
•4 Spoons,
•1 Lota,
•4 Plates,
•1 big spoon,
•Metal bowl to heat Ghi;
•Diya with cotton wick (you can use a small bowl for this if need be).
PREPARE:
Person doing havan should sit on the south (facing north) and head of household should sit in the west facing east. Other attendees can sit anywhere. Put some water in the 4 bowls and some samagri in the 3 plates for attendees use during the Havan. The 4th is the main plate used below.
Set up the diya by putting some Ghi and the cotton wick in it. Put some halwa (or other sweet stuff) in plate.
The following practices vary, the below is one of them. Almost all of this is optional .Tie some kalava around the Lota and fill it with water and place near Havan Kund's south west corner. Tie some kalava around a small piece of wood stick and put in plate. Put some roli or haldi and some chaval in the same plate (we will use this for tika). Put a few flowers in the same plate.
Prepration is now done - lets start the chants.

START:
VEDIC SANDHYA or BHRAMA-YAGYA
Om Bhur Bhuvah Swah , Tat Savitur Varenyam ,
Bhargo Devasya Dhimahi , Dhiyo Yo Nah Prachodayat


AACHMAN MANTRAS:
[Take water in Right hand : 3 times]
•Om amrito pastaran masi svaha | [Drink water]
•Om amrita pidhaan masi svaha | [Drink water]
•Om satyam yash shreer mayi shree shrya taam svaha | [ Drink water]
[Wash Hands. Now take water in Left and use mid two Right hand fingers to touch. Right then Left ]
•Om vaangma aasye stu | {Mouth}
•Om nasorme praano stu | {Nose}
•Om aakshor me chak shur astu | {Eyes}
•Om karnyor me shrotram astu | {Ears}
•Om bahu vor me balam astu | {Arms}
•Om uur vorma ojo stu | {Knees}
•Om arishtaani megaani tanoo stanva mi sah santu | {All Over}
VISHWANI DEVA:
•Om vishwaani deva savitur duri taani paraa suva | yad bhad ram tanna aasuva |
•Om hiranya garbha samavarta taagre bhootasya jaata patirek aaseet | sadaa dhaar prithvi dhyamu te maam kasmayee devaa ya havishaa vidhema |
•Om yaatmada balada yasya vishve upaasate prashisham yasya deva yasya chhaaya amritam yasya mrityu kasmayee devaa ya havishaa vidhema |
•Om yapraanato nimi shato mahitvaik idraajaa jagato babhoova | ya eeshe asya dwipadash chatush pada kasmai devaa ya havishaa vidhema |
•Om yendhyo rugra prithvi ch dridha yen svastam bhi tam yen naak | Yo antariksha rajso viman kasmayee deva ya havisha vidhema |
•Om prjaapate natva deta nyan yo vishwa jaataani prita vabhoova | yatka maste juhu mastanno astu vayam syaam patayo rayeenaam |
•Om sano bandhur janita savidhata dhaa maa ni veda bhuva naani vishwa | yatra devaa amrit maan shaa naastri tee ye dhaa manna dhyai rayanta |
•Om agne naya supatha raaye aasmaan vishwani deva vayu naani vidwaan | Yuyo dhyas ma ju hu raana me no bhuyish thaante naam unktim vidhema |
FIRE STARTING MANTRAS:
•Om bhoor bhuvah svaha | [Light the Diya. Light camphor in spoon]
[Put camphor into havan kund at the end of the following manta]
•Om bhoor bhuvah swar dyo riva bhoomanaa prithvi vava rimnaa | tasya aste prithvi deva yajani prish thae agn manna da manna dya ya da dhe |
[Add Ghi and small sticks to the fire with this mantra to get the fire going]
•Om ud.bhud.yas-waag.ne prati.jaag.ri.hi tvam.ishta.poorte.sam.srije.tham.a.yan ch | asmin.t.sadhas.the ad.dhyut.tar.asmin vish.ve.deva yajmaa.nashch see.da.ta |
[Use 3 wood bits about 5-8 inches each, dipped in Ghi. Add one per svaha]
•Om ayant idma aatma jaat.vedas-te-nain dhasya vardhasya che.dha.vardhaya chaas.maan prajaya pashu.bhi-brahma.varchasain.naan.naa dhain same.dha.ya svaha | id.m-agnaye jaat veda se idanna-mamah:| [1]
•Om sami.dhag.nim du.vasya.ta ghri.ter.bo.dhaya.ta.ti.tham aasmin hav.vyaa juho.tana |
•Om su.samidha ya.sho.chi.she ghri.tam teev.ram juho.tana | aagnaye jaat veda-se svaha | id.m-agnaye jaat veda se idanna-mamah:| [2]
•Om tantva samid.bhir.angiro ghri.tain vardhaya-masi bri.hish.chho.chaa ya.vish.chya svaha | id.m-agnaye inge.ra.se idanna-mamah:| [3]
[Read the next mantra 5 times adding only Ghi to the fire]
•Om ayant idhma aatma jaat.vedas-te-nain dhasya.vardhasya che.dha.vardhaya chaas.maan prajayaa pashu.bhi-brahma.var.cha.se.n.naan.naa dhain same.dha.ya svaha | id.m-agnaye jaat veda se idanna-mamah:| [1] [2] [3] [4] [5]
WATER MANTRAS:
•Om adi.tain.u.manya’sva | [Sprinkle water in the East]
•Om anu.matain.u.manya’sva | [Sprinkle water in the West]
•Om saras.vat.tyan.u.manya’sva [Sprinkle water in the North]
•Om deva savita: pra.suva yagyam pra.suva yagya.patim bhagaaya | divyo gandharva: ke.ta.puh: ke.tanna punaatu vaa.chas.patir.vaa.cham.na: sva.datu | [Sprinkle water: East-South-West-North-East]
GHI AND SWEET STUFF AAHUTI [Put in Ghi and a little bit of the Halwa or other sweet stuff into the fire as directed below]
•Om agnaye svaha | id.m-agnaye idanna-mamah: | [North Side]
•Om somaaya svaha | id.m-somaaya idanna-mamah: | [South Side]
•Om prajaa.pataye svaha | idam prajaa.pataye idanna-mamah: | [Center]
•Om indraa.ya svaha | idam indraa.ya idanna-mamah: | [Center]
GHI and SAMAGRI MANTRAS
[Add Ghi as before. Attendees to add samagri on svaha]

MORNING MANTRAS:
•Om sooryo jyotir.jyoti: surya: svaha |
•Om sooryo varcho.jyotir.varcha: svaha |
•Om jyoti: soorya: sooryo.jyoti: svaha |
•Om sajur.de.vain savitra sajoo-ru.sha.sen.dra.vatyaa | jushan^u: sooryo vetu svaha |
•Om bhur.agnaye.praan^aye svaha | id.m-agnaye praan^aya idanna-mamah: |
•Om bhuvar.vaa.ya.ve paa.naa.ya svaha | id-m vaa.ya.ve paa.naa.ya idanna-mamah: |
•Om svara.dityaay vya.naaya svaha | id-m-aadityaay vya.naaya idanna-mamah: |
•Om bhur bhuvah: swaragni.vaa.ya.va.di.te.bhya: praa.n^aa.paa.na vyaa.nai.bhya: svaha | idr-magna vaaya.vaa.di.te.bhya: praa.n^aa.paa.na vyaa.ne.bhya: idanna-mamah: |
•Om aapo jyoti raso-amritam brahma bhur bhuvah: svarom svaha |
•Om yaam me.dhaam deva ga.n^aa: pita.rashcho.paa.sate | Tayaa maa.m.dh.ya.me.dha.yaagne me.dhaa vinam kuroo svaha |
•Om vishwani deva savitur duri taani para suva | yad bhad.ram tanna aasuva svaha |
•Om agne naya supatha raaye asmaan vishwaani deva vayu.naani vidwaan | Yuyo dhyas.ma.ju.hu.raa.n^a.me.no bhuyish.th^aante na.m: unktim vidhema svaha |

EVENING MANTRAS:
•Om agnir.jyotir.jyotir.agni: svaha |
•Om agnir.varcho.jyotir.varchaa: svaha | [Silent MANTRA]
•Om agnir.jyotir.jyotir.agni: svaha | [Do not speak this out. Do this one in Mind Only]
•Om sajur de.vain savitra saju.ra.traindra.vatya jushan^o agnir.vetu svaha |
•Om bhur.agnaye.prn^aye svaha |
•Om bhuvar.vaa.yave-paa.naa.ya svaha |
•Om svara.dityaay vya.naaya svaha |
•Om bhur bhu.vah: sva.ragni.vaaya.vaa.di.te.bhya: praa.n^aa.paa.na vyaa.ne.bhya: svaha |
•Om aapo jyoti raso-amritam brahma bhur bhu.vah: svarom svaha | [Do GAYTRI MANTRA 3 times ]
•Om bhur bhuvah: svaha: tat savitur varn^ae-niyam bhargo devasya dhi mahi dhiyo yona pracho da.ya-t svaha | [1] [2] [3]
[Do VISHWANI DEVA 3 times]
•Om vishwaani deva savitur duri taani para suva | yad bhad.ram tanna aasuva svaha | [1] [2] [3]
PURNA AHUTI [ All remaining ghi and samagri into the fire: do 3 times]
•Om sar.vang.vayi purn^am svaha | [1] [2] [3]
SHANTI:
Om shanti antariksha shanti: prithvi shanti rapa: shantir-oshadhaya: shanti: | vanaspataya: shantir-vish.ve.deva: shantir-brahma shanti: sarvatram shanti: shanti-reva shanti: saa maa shanti-re.dhi | Om shanti-sh-shanti-sh-shanti |

AARTI:
END OF MAIN HAVAN:
Tie kalava around the wrist of all participants. Right hand for all kids and men, left for women. Add a bit of water to roli/haldi and do tilak. Serve out the halwa (or other sweet stuff) as the "prasaad". The havan kund should be allowed to burn down to ashes on its own, but if necessary, use water to shut it down. The havan kund can be moved to the outside of the house or other place as need be. If the dwelling has a garden - empty the ashes into the soil. Similarly, empty the water used in the havan into the garden or even any potted plants if possible. Adapt as parctical.

Popular Business in bijnor By 5ndspot

© 2024 5ndspot. All rights reserved.